कृदन्तरूपाणि - शृध् + णिच् - शृधुँ प्रसहने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शर्धनम्
अनीयर्
शर्धनीयः - शर्धनीया
ण्वुल्
शर्धकः - शर्धिका
तुमुँन्
शर्धयितुम्
तव्य
शर्धयितव्यः - शर्धयितव्या
तृच्
शर्धयिता - शर्धयित्री
क्त्वा
शर्धयित्वा
क्तवतुँ
शर्धितवान् - शर्धितवती
क्त
शर्धितः - शर्धिता
शतृँ
शर्धयन् - शर्धयन्ती
शानच्
शर्धयमानः - शर्धयमाना
यत्
शर्ध्यः - शर्ध्या
अच्
शर्धः - शर्धा
युच्
शर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः