कृदन्तरूपाणि - शुल्ब् + सन् - शुल्बँ माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शुशुल्बयिषणम्
अनीयर्
शुशुल्बयिषणीयः - शुशुल्बयिषणीया
ण्वुल्
शुशुल्बयिषकः - शुशुल्बयिषिका
तुमुँन्
शुशुल्बयिषितुम्
तव्य
शुशुल्बयिषितव्यः - शुशुल्बयिषितव्या
तृच्
शुशुल्बयिषिता - शुशुल्बयिषित्री
क्त्वा
शुशुल्बयिषित्वा
क्तवतुँ
शुशुल्बयिषितवान् - शुशुल्बयिषितवती
क्त
शुशुल्बयिषितः - शुशुल्बयिषिता
शतृँ
शुशुल्बयिषन् - शुशुल्बयिषन्ती
शानच्
शुशुल्बयिषमाणः - शुशुल्बयिषमाणा
यत्
शुशुल्बयिष्यः - शुशुल्बयिष्या
अच्
शुशुल्बयिषः - शुशुल्बयिषा
घञ्
शुशुल्बयिषः
शुशुल्बयिषा


सनादि प्रत्ययाः

उपसर्गाः