कृदन्तरूपाणि - शुण्ठ् - शुठिँ शोषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शुण्ठनम्
अनीयर्
शुण्ठनीयः - शुण्ठनीया
ण्वुल्
शुण्ठकः - शुण्ठिका
तुमुँन्
शुण्ठितुम्
तव्य
शुण्ठितव्यः - शुण्ठितव्या
तृच्
शुण्ठिता - शुण्ठित्री
क्त्वा
शुण्ठित्वा
क्तवतुँ
शुण्ठितवान् - शुण्ठितवती
क्त
शुण्ठितः - शुण्ठिता
शतृँ
शुण्ठन् - शुण्ठन्ती
ण्यत्
शुण्ठ्यः - शुण्ठ्या
घञ्
शुण्ठः
शुण्ठः - शुण्ठा
शुण्ठा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः