कृदन्तरूपाणि - शुण्ठ् - शुठिँ शोषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शुण्ठनम्
अनीयर्
शुण्ठनीयः - शुण्ठनीया
ण्वुल्
शुण्ठकः - शुण्ठिका
तुमुँन्
शुण्ठयितुम् / शुण्ठितुम्
तव्य
शुण्ठयितव्यः / शुण्ठितव्यः - शुण्ठयितव्या / शुण्ठितव्या
तृच्
शुण्ठयिता / शुण्ठिता - शुण्ठयित्री / शुण्ठित्री
क्त्वा
शुण्ठयित्वा / शुण्ठित्वा
क्तवतुँ
शुण्ठितवान् - शुण्ठितवती
क्त
शुण्ठितः - शुण्ठिता
शतृँ
शुण्ठयन् / शुण्ठन् - शुण्ठयन्ती / शुण्ठन्ती
शानच्
शुण्ठयमानः / शुण्ठमानः - शुण्ठयमाना / शुण्ठमाना
यत्
शुण्ठ्यः - शुण्ठ्या
ण्यत्
शुण्ठ्यः - शुण्ठ्या
अच्
शुण्ठः - शुण्ठा
घञ्
शुण्ठः
शुण्ठः - शुण्ठा
शुण्ठा
युच्
शुण्ठना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः