कृदन्तरूपाणि - शुक् + यङ् + णिच् + सन् + णिच् - शुकँ गतौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोशुक्ययिषणम्
अनीयर्
शोशुक्ययिषणीयः - शोशुक्ययिषणीया
ण्वुल्
शोशुक्ययिषकः - शोशुक्ययिषिका
तुमुँन्
शोशुक्ययिषयितुम्
तव्य
शोशुक्ययिषयितव्यः - शोशुक्ययिषयितव्या
तृच्
शोशुक्ययिषयिता - शोशुक्ययिषयित्री
क्त्वा
शोशुक्ययिषयित्वा
क्तवतुँ
शोशुक्ययिषितवान् - शोशुक्ययिषितवती
क्त
शोशुक्ययिषितः - शोशुक्ययिषिता
शतृँ
शोशुक्ययिषयन् - शोशुक्ययिषयन्ती
शानच्
शोशुक्ययिषयमाणः - शोशुक्ययिषयमाणा
यत्
शोशुक्ययिष्यः - शोशुक्ययिष्या
अच्
शोशुक्ययिषः - शोशुक्ययिषा
घञ्
शोशुक्ययिषः
शोशुक्ययिषा


सनादि प्रत्ययाः

उपसर्गाः