कृदन्तरूपाणि - शुक् + सन् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शुशुकिषणम् / शुशोकिषणम्
अनीयर्
शुशुकिषणीयः / शुशोकिषणीयः - शुशुकिषणीया / शुशोकिषणीया
ण्वुल्
शुशुकिषकः / शुशोकिषकः - शुशुकिषिका / शुशोकिषिका
तुमुँन्
शुशुकिषितुम् / शुशोकिषितुम्
तव्य
शुशुकिषितव्यः / शुशोकिषितव्यः - शुशुकिषितव्या / शुशोकिषितव्या
तृच्
शुशुकिषिता / शुशोकिषिता - शुशुकिषित्री / शुशोकिषित्री
क्त्वा
शुशुकिषित्वा / शुशोकिषित्वा
क्तवतुँ
शुशुकिषितवान् / शुशोकिषितवान् - शुशुकिषितवती / शुशोकिषितवती
क्त
शुशुकिषितः / शुशोकिषितः - शुशुकिषिता / शुशोकिषिता
शतृँ
शुशुकिषन् / शुशोकिषन् - शुशुकिषन्ती / शुशोकिषन्ती
यत्
शुशुकिष्यः / शुशोकिष्यः - शुशुकिष्या / शुशोकिष्या
अच्
शुशुकिषः / शुशोकिषः - शुशुकिषा - शुशोकिषा
घञ्
शुशुकिषः / शुशोकिषः
शुशुकिषा / शुशोकिषा


सनादि प्रत्ययाः

उपसर्गाः