कृदन्तरूपाणि - शिष् - शिषँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शेषणम्
अनीयर्
शेषणीयः - शेषणीया
ण्वुल्
शेषकः - शेषिका
तुमुँन्
शेषितुम्
तव्य
शेषितव्यः - शेषितव्या
तृच्
शेषिता - शेषित्री
क्त्वा
शिषित्वा / शेषित्वा
क्तवतुँ
शिषितवान् - शिषितवती
क्त
शिषितः - शिषिता
शतृँ
शेषन् - शेषन्ती
ण्यत्
शेष्यः - शेष्या
घञ्
शेषः
शिषः - शिषा
क्तिन्
शिष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः