कृदन्तरूपाणि - शिष् - शिषँ असर्वोपयोगे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शेषणम्
अनीयर्
शेषणीयः - शेषणीया
ण्वुल्
शेषकः - शेषिका
तुमुँन्
शेषयितुम् / शेषितुम्
तव्य
शेषयितव्यः / शेषितव्यः - शेषयितव्या / शेषितव्या
तृच्
शेषयिता / शेषिता - शेषयित्री / शेषित्री
क्त्वा
शेषयित्वा / शिषित्वा / शेषित्वा
क्तवतुँ
शेषितवान् / शिषितवान् - शेषितवती / शिषितवती
क्त
शेषितः / शिषितः - शेषिता / शिषिता
शतृँ
शेषयन् / शेषन् - शेषयन्ती / शेषन्ती
शानच्
शेषयमाणः / शेषमाणः - शेषयमाणा / शेषमाणा
यत्
शेष्यः - शेष्या
ण्यत्
शेष्यः - शेष्या
अच्
शेषः - शेषा
घञ्
शेषः
शिषः - शिषा
क्तिन्
शिष्टिः
युच्
शेषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः