कृदन्तरूपाणि - शच् + यङ्लुक् + णिच् + सन् - शचँ व्यक्तायां वाचि - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाशाचयिषणम्
अनीयर्
शाशाचयिषणीयः - शाशाचयिषणीया
ण्वुल्
शाशाचयिषकः - शाशाचयिषिका
तुमुँन्
शाशाचयिषितुम्
तव्य
शाशाचयिषितव्यः - शाशाचयिषितव्या
तृच्
शाशाचयिषिता - शाशाचयिषित्री
क्त्वा
शाशाचयिषित्वा
क्तवतुँ
शाशाचयिषितवान् - शाशाचयिषितवती
क्त
शाशाचयिषितः - शाशाचयिषिता
शतृँ
शाशाचयिषन् - शाशाचयिषन्ती
शानच्
शाशाचयिषमाणः - शाशाचयिषमाणा
यत्
शाशाचयिष्यः - शाशाचयिष्या
अच्
शाशाचयिषः - शाशाचयिषा
घञ्
शाशाचयिषः
शाशाचयिषा


सनादि प्रत्ययाः

उपसर्गाः