कृदन्तरूपाणि - वृध् - वृधुँ भाषार्थाः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्धनम्
अनीयर्
वर्धनीयः - वर्धनीया
ण्वुल्
वर्धकः - वर्धिका
तुमुँन्
वर्धयितुम् / वर्धितुम्
तव्य
वर्धयितव्यः / वर्धितव्यः - वर्धयितव्या / वर्धितव्या
तृच्
वर्धयिता / वर्धिता - वर्धयित्री / वर्धित्री
क्त्वा
वर्धयित्वा / वर्धित्वा / वृद्ध्वा
क्तवतुँ
वर्धितवान् / वृद्धवान् - वर्धितवती / वृद्धवती
क्त
वर्धितः / वृद्धः - वर्धिता / वृद्धा
शतृँ
वर्धयन् / वर्धन् - वर्धयन्ती / वर्धन्ती
शानच्
वर्धयमानः / वर्धमानः - वर्धयमाना / वर्धमाना
यत्
वर्ध्यः - वर्ध्या
क्यप्
वृध्यः - वृध्या
अच्
वर्धः - वर्धा
घञ्
वर्धः
वृधः - वृधा
क्तिन्
वृद्धिः
युच्
वर्धना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः