कृदन्तरूपाणि - वि + स्कन्द् + णिच् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विष्कन्दनम् / विस्कन्दनम्
अनीयर्
विष्कन्दनीयः / विस्कन्दनीयः - विष्कन्दनीया / विस्कन्दनीया
ण्वुल्
विष्कन्दकः / विस्कन्दकः - विष्कन्दिका / विस्कन्दिका
तुमुँन्
विष्कन्दयितुम् / विस्कन्दयितुम्
तव्य
विष्कन्दयितव्यः / विस्कन्दयितव्यः - विष्कन्दयितव्या / विस्कन्दयितव्या
तृच्
विष्कन्दयिता / विस्कन्दयिता - विष्कन्दयित्री / विस्कन्दयित्री
ल्यप्
विष्कन्द्य / विस्कन्द्य
क्तवतुँ
विस्कन्दितवान् - विस्कन्दितवती
क्त
विस्कन्दितः - विस्कन्दिता
शतृँ
विष्कन्दयन् / विस्कन्दयन् - विष्कन्दयन्ती / विस्कन्दयन्ती
शानच्
विष्कन्दयमानः / विस्कन्दयमानः - विष्कन्दयमाना / विस्कन्दयमाना
यत्
विष्कन्द्यः / विस्कन्द्यः - विष्कन्द्या / विस्कन्द्या
अच्
विष्कन्दः / विस्कन्दः - विष्कन्दा - विस्कन्दा
युच्
विष्कन्दना / विस्कन्दना


सनादि प्रत्ययाः

उपसर्गाः