कृदन्तरूपाणि - वि + यत् + यङ् + सन् - यतीँ प्रयत्ने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वियायत्येषणम्
अनीयर्
वियायत्येषणीयः - वियायत्येषणीया
ण्वुल्
वियायत्येषकः - वियायत्येषिका
तुमुँन्
वियायत्येषितुम्
तव्य
वियायत्येषितव्यः - वियायत्येषितव्या
तृच्
वियायत्येषिता - वियायत्येषित्री
ल्यप्
वियायत्येष्य
क्तवतुँ
वियायत्येषितवान् - वियायत्येषितवती
क्त
वियायत्येषितः - वियायत्येषिता
शानच्
वियायत्येषमाणः - वियायत्येषमाणा
यत्
वियायत्येष्यः - वियायत्येष्या
अच्
वियायत्येषः - वियायत्येषा
घञ्
वियायत्येषः
वियायत्येषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः