कृदन्तरूपाणि - वि + यत् + यङ् + णिच् + सन् - यतीँ प्रयत्ने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वियायत्ययिषणम्
अनीयर्
वियायत्ययिषणीयः - वियायत्ययिषणीया
ण्वुल्
वियायत्ययिषकः - वियायत्ययिषिका
तुमुँन्
वियायत्ययिषितुम्
तव्य
वियायत्ययिषितव्यः - वियायत्ययिषितव्या
तृच्
वियायत्ययिषिता - वियायत्ययिषित्री
ल्यप्
वियायत्ययिष्य
क्तवतुँ
वियायत्ययिषितवान् - वियायत्ययिषितवती
क्त
वियायत्ययिषितः - वियायत्ययिषिता
शतृँ
वियायत्ययिषन् - वियायत्ययिषन्ती
शानच्
वियायत्ययिषमाणः - वियायत्ययिषमाणा
यत्
वियायत्ययिष्यः - वियायत्ययिष्या
अच्
वियायत्ययिषः - वियायत्ययिषा
घञ्
वियायत्ययिषः
वियायत्ययिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः