कृदन्तरूपाणि - वि + भन्द् + यङ्लुक् + णिच् - भदिँ कल्याणे सुखे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबाभन्दनम्
अनीयर्
विबाभन्दनीयः - विबाभन्दनीया
ण्वुल्
विबाभन्दकः - विबाभन्दिका
तुमुँन्
विबाभन्दयितुम्
तव्य
विबाभन्दयितव्यः - विबाभन्दयितव्या
तृच्
विबाभन्दयिता - विबाभन्दयित्री
ल्यप्
विबाभन्द्य
क्तवतुँ
विबाभन्दितवान् - विबाभन्दितवती
क्त
विबाभन्दितः - विबाभन्दिता
शतृँ
विबाभन्दयन् - विबाभन्दयन्ती
शानच्
विबाभन्दयमानः - विबाभन्दयमाना
यत्
विबाभन्द्यः - विबाभन्द्या
अच्
विबाभन्दः - विबाभन्दा
विबाभन्दा


सनादि प्रत्ययाः

उपसर्गाः