कृदन्तरूपाणि - वि + निस् + युज् + सन् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिर्युयुक्षणम्
अनीयर्
विनिर्युयुक्षणीयः - विनिर्युयुक्षणीया
ण्वुल्
विनिर्युयुक्षकः - विनिर्युयुक्षिका
तुमुँन्
विनिर्युयुक्षितुम्
तव्य
विनिर्युयुक्षितव्यः - विनिर्युयुक्षितव्या
तृच्
विनिर्युयुक्षिता - विनिर्युयुक्षित्री
ल्यप्
विनिर्युयुक्ष्य
क्तवतुँ
विनिर्युयुक्षितवान् - विनिर्युयुक्षितवती
क्त
विनिर्युयुक्षितः - विनिर्युयुक्षिता
शतृँ
विनिर्युयुक्षन् - विनिर्युयुक्षन्ती
शानच्
विनिर्युयुक्षमाणः - विनिर्युयुक्षमाणा
यत्
विनिर्युयुक्ष्यः - विनिर्युयुक्ष्या
अच्
विनिर्युयुक्षः - विनिर्युयुक्षा
घञ्
विनिर्युयुक्षः
विनिर्युयुक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः