कृदन्तरूपाणि - वि + निस् + युज् + णिच्+सन् - युजिँर् योगे - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिर्युयोजयिषणम्
अनीयर्
विनिर्युयोजयिषणीयः - विनिर्युयोजयिषणीया
ण्वुल्
विनिर्युयोजयिषकः - विनिर्युयोजयिषिका
तुमुँन्
विनिर्युयोजयिषितुम्
तव्य
विनिर्युयोजयिषितव्यः - विनिर्युयोजयिषितव्या
तृच्
विनिर्युयोजयिषिता - विनिर्युयोजयिषित्री
ल्यप्
विनिर्युयोजयिष्य
क्तवतुँ
विनिर्युयोजयिषितवान् - विनिर्युयोजयिषितवती
क्त
विनिर्युयोजयिषितः - विनिर्युयोजयिषिता
शतृँ
विनिर्युयोजयिषन् - विनिर्युयोजयिषन्ती
शानच्
विनिर्युयोजयिषमाणः - विनिर्युयोजयिषमाणा
यत्
विनिर्युयोजयिष्यः - विनिर्युयोजयिष्या
अच्
विनिर्युयोजयिषः - विनिर्युयोजयिषा
घञ्
विनिर्युयोजयिषः
विनिर्युयोजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः