कृदन्तरूपाणि - वि + निस् + कृत् - कृतीँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विनिष्कर्तनम्
अनीयर्
विनिष्कर्तनीयः - विनिष्कर्तनीया
ण्वुल्
विनिष्कर्तकः - विनिष्कर्तिका
तुमुँन्
विनिष्कर्तितुम्
तव्य
विनिष्कर्तितव्यः - विनिष्कर्तितव्या
तृच्
विनिष्कर्तिता - विनिष्कर्तित्री
ल्यप्
विनिष्कृत्य
क्तवतुँ
विनिष्कृत्तवान् - विनिष्कृत्तवती
क्त
विनिष्कृत्तः - विनिष्कृत्ता
शतृँ
विनिष्कृन्तन् - विनिष्कृन्तन्ती / विनिष्कृन्तती
क्यप्
विनिष्कृत्यः - विनिष्कृत्या
घञ्
विनिष्कर्तः
विनिष्कृतः - विनिष्कृता
क्तिन्
विनिष्कृत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः