कृदन्तरूपाणि - कृत् - कृतीँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कर्तनम्
अनीयर्
कर्तनीयः - कर्तनीया
ण्वुल्
कर्तकः - कर्तिका
तुमुँन्
कर्तितुम्
तव्य
कर्तितव्यः - कर्तितव्या
तृच्
कर्तिता - कर्तित्री
क्त्वा
कर्तित्वा
क्तवतुँ
कृत्तवान् - कृत्तवती
क्त
कृत्तः - कृत्ता
शतृँ
कृन्तन् - कृन्तन्ती / कृन्तती
क्यप्
कृत्यः - कृत्या
घञ्
कर्तः
कृतः - कृता
क्तिन्
कृत्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः