कृदन्तरूपाणि - वर्ह् - वर्हँ परिभाषणहिंसाच्छादनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वर्हणम्
अनीयर्
वर्हणीयः - वर्हणीया
ण्वुल्
वर्हकः - वर्हिका
तुमुँन्
वर्हितुम्
तव्य
वर्हितव्यः - वर्हितव्या
तृच्
वर्हिता - वर्हित्री
क्त्वा
वर्हित्वा
क्तवतुँ
वर्हितवान् - वर्हितवती
क्त
वर्हितः - वर्हिता
शानच्
वर्हमाणः - वर्हमाणा
ण्यत्
वर्ह्यः - वर्ह्या
अच्
वर्हः - वर्हा
घञ्
वर्हः
वर्हा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः