कृदन्तरूपाणि - वर्ह् - बर्हँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बर्हणम्
अनीयर्
बर्हणीयः - बर्हणीया
ण्वुल्
बर्हकः - बर्हिका
तुमुँन्
बर्हयितुम्
तव्य
बर्हयितव्यः - बर्हयितव्या
तृच्
बर्हयिता - बर्हयित्री
क्त्वा
बर्हयित्वा
क्तवतुँ
बर्हितवान् - बर्हितवती
क्त
बर्हितः - बर्हिता
शतृँ
बर्हयन् - बर्हयन्ती
शानच्
बर्हयमाणः - बर्हयमाणा
यत्
बर्ह्यः - बर्ह्या
अच्
बर्हः - बर्हा
युच्
बर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः