कृदन्तरूपाणि - वद् + सन् - वदँ सन्देशवचने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवादयिषणम्
अनीयर्
विवादयिषणीयः - विवादयिषणीया
ण्वुल्
विवादयिषकः - विवादयिषिका
तुमुँन्
विवादयिषितुम्
तव्य
विवादयिषितव्यः - विवादयिषितव्या
तृच्
विवादयिषिता - विवादयिषित्री
क्त्वा
विवादयिषित्वा
क्तवतुँ
विवादयिषितवान् - विवादयिषितवती
क्त
विवादयिषितः - विवादयिषिता
शतृँ
विवादयिषन् - विवादयिषन्ती
शानच्
विवादयिषमाणः - विवादयिषमाणा
यत्
विवादयिष्यः - विवादयिष्या
अच्
विवादयिषः - विवादयिषा
घञ्
विवादयिषः
विवादयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः