कृदन्तरूपाणि - वण्ड् - वडिँ विभाजने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वण्डनम्
अनीयर्
वण्डनीयः - वण्डनीया
ण्वुल्
वण्डकः - वण्डिका
तुमुँन्
वण्डितुम्
तव्य
वण्डितव्यः - वण्डितव्या
तृच्
वण्डिता - वण्डित्री
क्त्वा
वण्डित्वा
क्तवतुँ
वण्डितवान् - वण्डितवती
क्त
वण्डितः - वण्डिता
शानच्
वण्डमानः - वण्डमाना
ण्यत्
वण्ड्यः - वण्ड्या
अच्
वण्डः - वण्डा
घञ्
वण्डः
वण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः