कृदन्तरूपाणि - वण्ड् - वडिँ विभाजने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वण्डनम्
अनीयर्
वण्डनीयः - वण्डनीया
ण्वुल्
वण्डकः - वण्डिका
तुमुँन्
वण्डयितुम् / वण्डितुम्
तव्य
वण्डयितव्यः / वण्डितव्यः - वण्डयितव्या / वण्डितव्या
तृच्
वण्डयिता / वण्डिता - वण्डयित्री / वण्डित्री
क्त्वा
वण्डयित्वा / वण्डित्वा
क्तवतुँ
वण्डितवान् - वण्डितवती
क्त
वण्डितः - वण्डिता
शतृँ
वण्डयन् / वण्डन् - वण्डयन्ती / वण्डन्ती
शानच्
वण्डयमानः / वण्डमानः - वण्डयमाना / वण्डमाना
यत्
वण्ड्यः - वण्ड्या
ण्यत्
वण्ड्यः - वण्ड्या
अच्
वण्डः - वण्डा
घञ्
वण्डः
वण्डा
युच्
वण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः