कृदन्तरूपाणि - लिङ्ख् + सन् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिलिङ्खिषणम्
अनीयर्
लिलिङ्खिषणीयः - लिलिङ्खिषणीया
ण्वुल्
लिलिङ्खिषकः - लिलिङ्खिषिका
तुमुँन्
लिलिङ्खिषितुम्
तव्य
लिलिङ्खिषितव्यः - लिलिङ्खिषितव्या
तृच्
लिलिङ्खिषिता - लिलिङ्खिषित्री
क्त्वा
लिलिङ्खिषित्वा
क्तवतुँ
लिलिङ्खिषितवान् - लिलिङ्खिषितवती
क्त
लिलिङ्खिषितः - लिलिङ्खिषिता
शतृँ
लिलिङ्खिषन् - लिलिङ्खिषन्ती
यत्
लिलिङ्खिष्यः - लिलिङ्खिष्या
अच्
लिलिङ्खिषः - लिलिङ्खिषा
घञ्
लिलिङ्खिषः
लिलिङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः