कृदन्तरूपाणि - लिङ्ख् + णिच्+सन् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिलिङ्खयिषणम्
अनीयर्
लिलिङ्खयिषणीयः - लिलिङ्खयिषणीया
ण्वुल्
लिलिङ्खयिषकः - लिलिङ्खयिषिका
तुमुँन्
लिलिङ्खयिषितुम्
तव्य
लिलिङ्खयिषितव्यः - लिलिङ्खयिषितव्या
तृच्
लिलिङ्खयिषिता - लिलिङ्खयिषित्री
क्त्वा
लिलिङ्खयिषित्वा
क्तवतुँ
लिलिङ्खयिषितवान् - लिलिङ्खयिषितवती
क्त
लिलिङ्खयिषितः - लिलिङ्खयिषिता
शतृँ
लिलिङ्खयिषन् - लिलिङ्खयिषन्ती
शानच्
लिलिङ्खयिषमाणः - लिलिङ्खयिषमाणा
यत्
लिलिङ्खयिष्यः - लिलिङ्खयिष्या
अच्
लिलिङ्खयिषः - लिलिङ्खयिषा
घञ्
लिलिङ्खयिषः
लिलिङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः