कृदन्तरूपाणि - म्लेच्छ् - म्लेछँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
म्लेच्छनम्
अनीयर्
म्लेच्छनीयः - म्लेच्छनीया
ण्वुल्
म्लेच्छकः - म्लेच्छिका
तुमुँन्
म्लेच्छितुम्
तव्य
म्लेच्छितव्यः - म्लेच्छितव्या
तृच्
म्लेच्छिता - म्लेच्छित्री
क्त्वा
म्लेच्छित्वा
क्तवतुँ
म्लिष्टवान् / म्लेच्छितवान् - म्लिष्टवती / म्लेच्छितवती
क्त
म्लिष्टः / म्लेच्छितः - म्लिष्टा / म्लेच्छिता
शतृँ
म्लेच्छन् - म्लेच्छन्ती
ण्यत्
म्लेच्छ्यः - म्लेच्छ्या
अच्
म्लेच्छः - म्लेच्छा
घञ्
म्लेच्छः
क्तिन्
म्लेष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः