कृदन्तरूपाणि - म्लेच्छ् - म्लेछँ छेदने म्लेछँ अव्यक्तायां वाचि - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
म्लेच्छनम्
अनीयर्
म्लेच्छनीयः - म्लेच्छनीया
ण्वुल्
म्लेच्छकः - म्लेच्छिका
तुमुँन्
म्लेच्छयितुम्
तव्य
म्लेच्छयितव्यः - म्लेच्छयितव्या
तृच्
म्लेच्छयिता - म्लेच्छयित्री
क्त्वा
म्लेच्छयित्वा
क्तवतुँ
म्लेच्छितवान् - म्लेच्छितवती
क्त
म्लेच्छितः - म्लेच्छिता
शतृँ
म्लेच्छयन् - म्लेच्छयन्ती
शानच्
म्लेच्छयमानः - म्लेच्छयमाना
यत्
म्लेच्छ्यः - म्लेच्छ्या
अच्
म्लेच्छः - म्लेच्छा
युच्
म्लेच्छना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः