कृदन्तरूपाणि - मङ्घ् + सन् - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमङ्घिषणम्
अनीयर्
मिमङ्घिषणीयः - मिमङ्घिषणीया
ण्वुल्
मिमङ्घिषकः - मिमङ्घिषिका
तुमुँन्
मिमङ्घिषितुम्
तव्य
मिमङ्घिषितव्यः - मिमङ्घिषितव्या
तृच्
मिमङ्घिषिता - मिमङ्घिषित्री
क्त्वा
मिमङ्घिषित्वा
क्तवतुँ
मिमङ्घिषितवान् - मिमङ्घिषितवती
क्त
मिमङ्घिषितः - मिमङ्घिषिता
शानच्
मिमङ्घिषमाणः - मिमङ्घिषमाणा
यत्
मिमङ्घिष्यः - मिमङ्घिष्या
अच्
मिमङ्घिषः - मिमङ्घिषा
घञ्
मिमङ्घिषः
मिमङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः