कृदन्तरूपाणि - भृंश् - भृंशुँ अधःपतने - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भृंशनम्
अनीयर्
भृंशनीयः - भृंशनीया
ण्वुल्
भृंशकः - भृंशिका
तुमुँन्
भृंशितुम्
तव्य
भृंशितव्यः - भृंशितव्या
तृच्
भृंशिता - भृंशित्री
क्त्वा
भृंशित्वा / भृष्ट्वा
क्तवतुँ
भृष्टवान् - भृष्टवती
क्त
भृष्टः - भृष्टा
शतृँ
भृश्यन् - भृश्यन्ती
ण्यत्
भृंश्यः - भृंश्या
अच्
भृंशः - भृंशा
घञ्
भृंशः
भृंशा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः