कृदन्तरूपाणि - भृंश् - भृशिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भृंशनम्
अनीयर्
भृंशनीयः - भृंशनीया
ण्वुल्
भृंशकः - भृंशिका
तुमुँन्
भृंशयितुम् / भृंशितुम्
तव्य
भृंशयितव्यः / भृंशितव्यः - भृंशयितव्या / भृंशितव्या
तृच्
भृंशयिता / भृंशिता - भृंशयित्री / भृंशित्री
क्त्वा
भृंशयित्वा / भृंशित्वा
क्तवतुँ
भृंशितवान् - भृंशितवती
क्त
भृंशितः - भृंशिता
शतृँ
भृंशयन् / भृंशन् - भृंशयन्ती / भृंशन्ती
शानच्
भृंशयमानः / भृंशमानः - भृंशयमाना / भृंशमाना
यत्
भृंश्यः - भृंश्या
क्यप्
भृंश्यः - भृंश्या
अच्
भृंशः - भृंशा
घञ्
भृंशः
भृंशः - भृंशा
भृंशा
युच्
भृंशना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः