कृदन्तरूपाणि - भण्ड् - भडिँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भण्डनम्
अनीयर्
भण्डनीयः - भण्डनीया
ण्वुल्
भण्डकः - भण्डिका
तुमुँन्
भण्डितुम्
तव्य
भण्डितव्यः - भण्डितव्या
तृच्
भण्डिता - भण्डित्री
क्त्वा
भण्डित्वा
क्तवतुँ
भण्डितवान् - भण्डितवती
क्त
भण्डितः - भण्डिता
शानच्
भण्डमानः - भण्डमाना
ण्यत्
भण्ड्यः - भण्ड्या
अच्
भण्डः - भण्डा
घञ्
भण्डः
भण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः