कृदन्तरूपाणि - बृह् - बृहँ वृद्धौ बृहिँर् वृहिँर् वृद्धौ शब्दे च इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बर्हणम्
अनीयर्
बर्हणीयः - बर्हणीया
ण्वुल्
बर्हकः - बर्हिका
तुमुँन्
बर्हितुम्
तव्य
बर्हितव्यः - बर्हितव्या
तृच्
बर्हिता - बर्हित्री
क्त्वा
बर्हित्वा
क्तवतुँ
बृहितवान् - बृहितवती
क्त
बृहितः - बृहिता
शतृँ
बर्हन् - बर्हन्ती
क्यप्
बृह्यः - बृह्या
घञ्
बर्हः
बृहः - बृहा
क्तिन्
बृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः