कृदन्तरूपाणि - बृह् - बृहूँ उद्यमने इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बर्हणम्
अनीयर्
बर्हणीयः - बर्हणीया
ण्वुल्
बर्हकः - बर्हिका
तुमुँन्
बर्हितुम् / बर्ढुम्
तव्य
बर्हितव्यः / बर्ढव्यः - बर्हितव्या / बर्ढव्या
तृच्
बर्हिता / बर्ढा - बर्हित्री / बर्ढ्री
क्त्वा
बर्हित्वा / बृढ्वा
क्तवतुँ
बृढवान् - बृढवती
क्त
बृढः - बृढा
शतृँ
बृहन् - बृहन्ती / बृहती
क्यप्
बृह्यः - बृह्या
घञ्
बर्हः
बृहः - बृहा
क्तिन्
बृढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः