कृदन्तरूपाणि - बस्त् + णिच्+सन् - बस्तँ अर्दने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबस्तयिषणम्
अनीयर्
बिबस्तयिषणीयः - बिबस्तयिषणीया
ण्वुल्
बिबस्तयिषकः - बिबस्तयिषिका
तुमुँन्
बिबस्तयिषितुम्
तव्य
बिबस्तयिषितव्यः - बिबस्तयिषितव्या
तृच्
बिबस्तयिषिता - बिबस्तयिषित्री
क्त्वा
बिबस्तयिषित्वा
क्तवतुँ
बिबस्तयिषितवान् - बिबस्तयिषितवती
क्त
बिबस्तयिषितः - बिबस्तयिषिता
शतृँ
बिबस्तयिषन् - बिबस्तयिषन्ती
शानच्
बिबस्तयिषमाणः - बिबस्तयिषमाणा
यत्
बिबस्तयिष्यः - बिबस्तयिष्या
अच्
बिबस्तयिषः - बिबस्तयिषा
घञ्
बिबस्तयिषः
बिबस्तयिषा


सनादि प्रत्ययाः

उपसर्गाः