कृदन्तरूपाणि - प्र + सच् + सन् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसिसचिषणम्
अनीयर्
प्रसिसचिषणीयः - प्रसिसचिषणीया
ण्वुल्
प्रसिसचिषकः - प्रसिसचिषिका
तुमुँन्
प्रसिसचिषितुम्
तव्य
प्रसिसचिषितव्यः - प्रसिसचिषितव्या
तृच्
प्रसिसचिषिता - प्रसिसचिषित्री
ल्यप्
प्रसिसचिष्य
क्तवतुँ
प्रसिसचिषितवान् - प्रसिसचिषितवती
क्त
प्रसिसचिषितः - प्रसिसचिषिता
शानच्
प्रसिसचिषमाणः - प्रसिसचिषमाणा
यत्
प्रसिसचिष्यः - प्रसिसचिष्या
अच्
प्रसिसचिषः - प्रसिसचिषा
घञ्
प्रसिसचिषः
प्रसिसचिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः