कृदन्तरूपाणि - प्र + सच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसचनम्
अनीयर्
प्रसचनीयः - प्रसचनीया
ण्वुल्
प्रसाचकः - प्रसाचिका
तुमुँन्
प्रसचितुम्
तव्य
प्रसचितव्यः - प्रसचितव्या
तृच्
प्रसचिता - प्रसचित्री
ल्यप्
प्रसच्य
क्तवतुँ
प्रसचितवान् - प्रसचितवती
क्त
प्रसचितः - प्रसचिता
शानच्
प्रसचमानः - प्रसचमाना
ण्यत्
प्रसाच्यः - प्रसाच्या
अच्
प्रसचः - प्रसचा
घञ्
प्रसाचः
क्तिन्
प्रसक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः