कृदन्तरूपाणि - प्र + वन्द् + यङ्लुक् + णिच् + सन् + णिच् - वदिँ अभिवादनस्तुत्योः - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवावन्दयिषणम्
अनीयर्
प्रवावन्दयिषणीयः - प्रवावन्दयिषणीया
ण्वुल्
प्रवावन्दयिषकः - प्रवावन्दयिषिका
तुमुँन्
प्रवावन्दयिषयितुम्
तव्य
प्रवावन्दयिषयितव्यः - प्रवावन्दयिषयितव्या
तृच्
प्रवावन्दयिषयिता - प्रवावन्दयिषयित्री
ल्यप्
प्रवावन्दयिषय्य
क्तवतुँ
प्रवावन्दयिषितवान् - प्रवावन्दयिषितवती
क्त
प्रवावन्दयिषितः - प्रवावन्दयिषिता
शतृँ
प्रवावन्दयिषयन् - प्रवावन्दयिषयन्ती
शानच्
प्रवावन्दयिषयमाणः - प्रवावन्दयिषयमाणा
यत्
प्रवावन्दयिष्यः - प्रवावन्दयिष्या
अच्
प्रवावन्दयिषः - प्रवावन्दयिषा
घञ्
प्रवावन्दयिषः
प्रवावन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः