कृदन्तरूपाणि - प्र + चक् + यङ्लुक् + सन् + णिच् - चकँ तृप्तौ प्रतिघाते च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाचकिषिषणम्
अनीयर्
प्रचाचकिषिषणीयः - प्रचाचकिषिषणीया
ण्वुल्
प्रचाचकिषिषकः - प्रचाचकिषिषिका
तुमुँन्
प्रचाचकिषिषयितुम्
तव्य
प्रचाचकिषिषयितव्यः - प्रचाचकिषिषयितव्या
तृच्
प्रचाचकिषिषयिता - प्रचाचकिषिषयित्री
ल्यप्
प्रचाचकिषिषय्य
क्तवतुँ
प्रचाचकिषिषितवान् - प्रचाचकिषिषितवती
क्त
प्रचाचकिषिषितः - प्रचाचकिषिषिता
शतृँ
प्रचाचकिषिषयन् - प्रचाचकिषिषयन्ती
शानच्
प्रचाचकिषिषयमाणः - प्रचाचकिषिषयमाणा
यत्
प्रचाचकिषिष्यः - प्रचाचकिषिष्या
अच्
प्रचाचकिषिषः - प्रचाचकिषिषा
घञ्
प्रचाचकिषिषः
प्रचाचकिषिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः