कृदन्तरूपाणि - प्र + चक् + यङ्लुक् + णिच् + सन् - चकँ तृप्तौ प्रतिघाते च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचाचकयिषणम्
अनीयर्
प्रचाचकयिषणीयः - प्रचाचकयिषणीया
ण्वुल्
प्रचाचकयिषकः - प्रचाचकयिषिका
तुमुँन्
प्रचाचकयिषितुम्
तव्य
प्रचाचकयिषितव्यः - प्रचाचकयिषितव्या
तृच्
प्रचाचकयिषिता - प्रचाचकयिषित्री
ल्यप्
प्रचाचकयिष्य
क्तवतुँ
प्रचाचकयिषितवान् - प्रचाचकयिषितवती
क्त
प्रचाचकयिषितः - प्रचाचकयिषिता
शतृँ
प्रचाचकयिषन् - प्रचाचकयिषन्ती
शानच्
प्रचाचकयिषमाणः - प्रचाचकयिषमाणा
यत्
प्रचाचकयिष्यः - प्रचाचकयिष्या
अच्
प्रचाचकयिषः - प्रचाचकयिषा
घञ्
प्रचाचकयिषः
प्रचाचकयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः