कृदन्तरूपाणि - प्रति + स्वस्क् + णिच्+सन् - ष्वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसिष्वस्कयिषणम्
अनीयर्
प्रतिसिष्वस्कयिषणीयः - प्रतिसिष्वस्कयिषणीया
ण्वुल्
प्रतिसिष्वस्कयिषकः - प्रतिसिष्वस्कयिषिका
तुमुँन्
प्रतिसिष्वस्कयिषितुम्
तव्य
प्रतिसिष्वस्कयिषितव्यः - प्रतिसिष्वस्कयिषितव्या
तृच्
प्रतिसिष्वस्कयिषिता - प्रतिसिष्वस्कयिषित्री
ल्यप्
प्रतिसिष्वस्कयिष्य
क्तवतुँ
प्रतिसिष्वस्कयिषितवान् - प्रतिसिष्वस्कयिषितवती
क्त
प्रतिसिष्वस्कयिषितः - प्रतिसिष्वस्कयिषिता
शतृँ
प्रतिसिष्वस्कयिषन् - प्रतिसिष्वस्कयिषन्ती
शानच्
प्रतिसिष्वस्कयिषमाणः - प्रतिसिष्वस्कयिषमाणा
यत्
प्रतिसिष्वस्कयिष्यः - प्रतिसिष्वस्कयिष्या
अच्
प्रतिसिष्वस्कयिषः - प्रतिसिष्वस्कयिषा
घञ्
प्रतिसिष्वस्कयिषः
प्रतिसिष्वस्कयिषा


सनादि प्रत्ययाः

उपसर्गाः