कृदन्तरूपाणि - अनु + स्वस्क् + णिच्+सन् - ष्वस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसिष्वस्कयिषणम्
अनीयर्
अनुसिष्वस्कयिषणीयः - अनुसिष्वस्कयिषणीया
ण्वुल्
अनुसिष्वस्कयिषकः - अनुसिष्वस्कयिषिका
तुमुँन्
अनुसिष्वस्कयिषितुम्
तव्य
अनुसिष्वस्कयिषितव्यः - अनुसिष्वस्कयिषितव्या
तृच्
अनुसिष्वस्कयिषिता - अनुसिष्वस्कयिषित्री
ल्यप्
अनुसिष्वस्कयिष्य
क्तवतुँ
अनुसिष्वस्कयिषितवान् - अनुसिष्वस्कयिषितवती
क्त
अनुसिष्वस्कयिषितः - अनुसिष्वस्कयिषिता
शतृँ
अनुसिष्वस्कयिषन् - अनुसिष्वस्कयिषन्ती
शानच्
अनुसिष्वस्कयिषमाणः - अनुसिष्वस्कयिषमाणा
यत्
अनुसिष्वस्कयिष्यः - अनुसिष्वस्कयिष्या
अच्
अनुसिष्वस्कयिषः - अनुसिष्वस्कयिषा
घञ्
अनुसिष्वस्कयिषः
अनुसिष्वस्कयिषा


सनादि प्रत्ययाः

उपसर्गाः