कृदन्तरूपाणि - प्रति + स्रेक् - स्रेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्रेकणम्
अनीयर्
प्रतिस्रेकणीयः - प्रतिस्रेकणीया
ण्वुल्
प्रतिस्रेककः - प्रतिस्रेकिका
तुमुँन्
प्रतिस्रेकितुम्
तव्य
प्रतिस्रेकितव्यः - प्रतिस्रेकितव्या
तृच्
प्रतिस्रेकिता - प्रतिस्रेकित्री
ल्यप्
प्रतिस्रेक्य
क्तवतुँ
प्रतिस्रेकितवान् - प्रतिस्रेकितवती
क्त
प्रतिस्रेकितः - प्रतिस्रेकिता
शानच्
प्रतिस्रेकमाणः - प्रतिस्रेकमाणा
ण्यत्
प्रतिस्रेक्यः - प्रतिस्रेक्या
अच्
प्रतिस्रेकः - प्रतिस्रेका
घञ्
प्रतिस्रेकः
प्रतिस्रेका


सनादि प्रत्ययाः

उपसर्गाः