कृदन्तरूपाणि - परि + स्रेक् - स्रेकृँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्रेकणम्
अनीयर्
परिस्रेकणीयः - परिस्रेकणीया
ण्वुल्
परिस्रेककः - परिस्रेकिका
तुमुँन्
परिस्रेकितुम्
तव्य
परिस्रेकितव्यः - परिस्रेकितव्या
तृच्
परिस्रेकिता - परिस्रेकित्री
ल्यप्
परिस्रेक्य
क्तवतुँ
परिस्रेकितवान् - परिस्रेकितवती
क्त
परिस्रेकितः - परिस्रेकिता
शानच्
परिस्रेकमाणः - परिस्रेकमाणा
ण्यत्
परिस्रेक्यः - परिस्रेक्या
अच्
परिस्रेकः - परिस्रेका
घञ्
परिस्रेकः
परिस्रेका


सनादि प्रत्ययाः

उपसर्गाः