कृदन्तरूपाणि - प्रति + संस्त् + णिच्+सन् - षस्तिँ स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसिषंस्तयिषणम्
अनीयर्
प्रतिसिषंस्तयिषणीयः - प्रतिसिषंस्तयिषणीया
ण्वुल्
प्रतिसिषंस्तयिषकः - प्रतिसिषंस्तयिषिका
तुमुँन्
प्रतिसिषंस्तयिषितुम्
तव्य
प्रतिसिषंस्तयिषितव्यः - प्रतिसिषंस्तयिषितव्या
तृच्
प्रतिसिषंस्तयिषिता - प्रतिसिषंस्तयिषित्री
ल्यप्
प्रतिसिषंस्तयिष्य
क्तवतुँ
प्रतिसिषंस्तयिषितवान् - प्रतिसिषंस्तयिषितवती
क्त
प्रतिसिषंस्तयिषितः - प्रतिसिषंस्तयिषिता
शतृँ
प्रतिसिषंस्तयिषन् - प्रतिसिषंस्तयिषन्ती
शानच्
प्रतिसिषंस्तयिषमाणः - प्रतिसिषंस्तयिषमाणा
यत्
प्रतिसिषंस्तयिष्यः - प्रतिसिषंस्तयिष्या
अच्
प्रतिसिषंस्तयिषः - प्रतिसिषंस्तयिषा
घञ्
प्रतिसिषंस्तयिषः
प्रतिसिषंस्तयिषा


सनादि प्रत्ययाः

उपसर्गाः