कृदन्तरूपाणि - परा + संस्त् + णिच्+सन् - षस्तिँ स्वप्ने - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासिषंस्तयिषणम्
अनीयर्
परासिषंस्तयिषणीयः - परासिषंस्तयिषणीया
ण्वुल्
परासिषंस्तयिषकः - परासिषंस्तयिषिका
तुमुँन्
परासिषंस्तयिषितुम्
तव्य
परासिषंस्तयिषितव्यः - परासिषंस्तयिषितव्या
तृच्
परासिषंस्तयिषिता - परासिषंस्तयिषित्री
ल्यप्
परासिषंस्तयिष्य
क्तवतुँ
परासिषंस्तयिषितवान् - परासिषंस्तयिषितवती
क्त
परासिषंस्तयिषितः - परासिषंस्तयिषिता
शतृँ
परासिषंस्तयिषन् - परासिषंस्तयिषन्ती
शानच्
परासिषंस्तयिषमाणः - परासिषंस्तयिषमाणा
यत्
परासिषंस्तयिष्यः - परासिषंस्तयिष्या
अच्
परासिषंस्तयिषः - परासिषंस्तयिषा
घञ्
परासिषंस्तयिषः
परासिषंस्तयिषा


सनादि प्रत्ययाः

उपसर्गाः