कृदन्तरूपाणि - प्रति + श्विन्द् + यङ्लुक् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशेश्विन्दनम्
अनीयर्
प्रतिशेश्विन्दनीयः - प्रतिशेश्विन्दनीया
ण्वुल्
प्रतिशेश्विन्दकः - प्रतिशेश्विन्दिका
तुमुँन्
प्रतिशेश्विन्दितुम्
तव्य
प्रतिशेश्विन्दितव्यः - प्रतिशेश्विन्दितव्या
तृच्
प्रतिशेश्विन्दिता - प्रतिशेश्विन्दित्री
ल्यप्
प्रतिशेश्विद्य
क्तवतुँ
प्रतिशेश्विदितवान् - प्रतिशेश्विदितवती
क्त
प्रतिशेश्विदितः - प्रतिशेश्विदिता
शतृँ
प्रतिशेश्विदन् - प्रतिशेश्विदती
ण्यत्
प्रतिशेश्विन्द्यः - प्रतिशेश्विन्द्या
घञ्
प्रतिशेश्विन्दः
प्रतिशेश्विदः - प्रतिशेश्विदा
प्रतिशेश्विन्दा


सनादि प्रत्ययाः

उपसर्गाः