कृदन्तरूपाणि - प्रति + श्विन्द् + णिच् - श्विदिँ श्वैत्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्विन्दनम्
अनीयर्
प्रतिश्विन्दनीयः - प्रतिश्विन्दनीया
ण्वुल्
प्रतिश्विन्दकः - प्रतिश्विन्दिका
तुमुँन्
प्रतिश्विन्दयितुम्
तव्य
प्रतिश्विन्दयितव्यः - प्रतिश्विन्दयितव्या
तृच्
प्रतिश्विन्दयिता - प्रतिश्विन्दयित्री
ल्यप्
प्रतिश्विन्द्य
क्तवतुँ
प्रतिश्विन्दितवान् - प्रतिश्विन्दितवती
क्त
प्रतिश्विन्दितः - प्रतिश्विन्दिता
शतृँ
प्रतिश्विन्दयन् - प्रतिश्विन्दयन्ती
शानच्
प्रतिश्विन्दयमानः - प्रतिश्विन्दयमाना
यत्
प्रतिश्विन्द्यः - प्रतिश्विन्द्या
अच्
प्रतिश्विन्दः - प्रतिश्विन्दा
युच्
प्रतिश्विन्दना


सनादि प्रत्ययाः

उपसर्गाः