कृदन्तरूपाणि - प्रति + श्रङ्क् + यङ्लुक् + सन् - श्रकिँ गतौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशाश्रङ्किषणम्
अनीयर्
प्रतिशाश्रङ्किषणीयः - प्रतिशाश्रङ्किषणीया
ण्वुल्
प्रतिशाश्रङ्किषकः - प्रतिशाश्रङ्किषिका
तुमुँन्
प्रतिशाश्रङ्किषितुम्
तव्य
प्रतिशाश्रङ्किषितव्यः - प्रतिशाश्रङ्किषितव्या
तृच्
प्रतिशाश्रङ्किषिता - प्रतिशाश्रङ्किषित्री
ल्यप्
प्रतिशाश्रङ्किष्य
क्तवतुँ
प्रतिशाश्रङ्किषितवान् - प्रतिशाश्रङ्किषितवती
क्त
प्रतिशाश्रङ्किषितः - प्रतिशाश्रङ्किषिता
शतृँ
प्रतिशाश्रङ्किषन् - प्रतिशाश्रङ्किषन्ती
यत्
प्रतिशाश्रङ्किष्यः - प्रतिशाश्रङ्किष्या
अच्
प्रतिशाश्रङ्किषः - प्रतिशाश्रङ्किषा
घञ्
प्रतिशाश्रङ्किषः
प्रतिशाश्रङ्किषा


सनादि प्रत्ययाः

उपसर्गाः