कृदन्तरूपाणि - प्रति + श्रङ्क् + यङ्लुक् + णिच् + सन् + णिच् - श्रकिँ गतौ - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशाश्रङ्कयिषणम्
अनीयर्
प्रतिशाश्रङ्कयिषणीयः - प्रतिशाश्रङ्कयिषणीया
ण्वुल्
प्रतिशाश्रङ्कयिषकः - प्रतिशाश्रङ्कयिषिका
तुमुँन्
प्रतिशाश्रङ्कयिषयितुम्
तव्य
प्रतिशाश्रङ्कयिषयितव्यः - प्रतिशाश्रङ्कयिषयितव्या
तृच्
प्रतिशाश्रङ्कयिषयिता - प्रतिशाश्रङ्कयिषयित्री
ल्यप्
प्रतिशाश्रङ्कयिषय्य
क्तवतुँ
प्रतिशाश्रङ्कयिषितवान् - प्रतिशाश्रङ्कयिषितवती
क्त
प्रतिशाश्रङ्कयिषितः - प्रतिशाश्रङ्कयिषिता
शतृँ
प्रतिशाश्रङ्कयिषयन् - प्रतिशाश्रङ्कयिषयन्ती
शानच्
प्रतिशाश्रङ्कयिषयमाणः - प्रतिशाश्रङ्कयिषयमाणा
यत्
प्रतिशाश्रङ्कयिष्यः - प्रतिशाश्रङ्कयिष्या
अच्
प्रतिशाश्रङ्कयिषः - प्रतिशाश्रङ्कयिषा
घञ्
प्रतिशाश्रङ्कयिषः
प्रतिशाश्रङ्कयिषा


सनादि प्रत्ययाः

उपसर्गाः