कृदन्तरूपाणि - प्रति + शीक् - शीकँ आमर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशीकनम्
अनीयर्
प्रतिशीकनीयः - प्रतिशीकनीया
ण्वुल्
प्रतिशीककः - प्रतिशीकिका
तुमुँन्
प्रतिशीकयितुम् / प्रतिशीकितुम्
तव्य
प्रतिशीकयितव्यः / प्रतिशीकितव्यः - प्रतिशीकयितव्या / प्रतिशीकितव्या
तृच्
प्रतिशीकयिता / प्रतिशीकिता - प्रतिशीकयित्री / प्रतिशीकित्री
ल्यप्
प्रतिशीक्य
क्तवतुँ
प्रतिशीकितवान् - प्रतिशीकितवती
क्त
प्रतिशीकितः - प्रतिशीकिता
शतृँ
प्रतिशीकयन् / प्रतिशीकन् - प्रतिशीकयन्ती / प्रतिशीकन्ती
शानच्
प्रतिशीकयमानः / प्रतिशीकमानः - प्रतिशीकयमाना / प्रतिशीकमाना
यत्
प्रतिशीक्यः - प्रतिशीक्या
ण्यत्
प्रतिशीक्यः - प्रतिशीक्या
अच्
प्रतिशीकः - प्रतिशीका
घञ्
प्रतिशीकः
प्रतिशीकः - प्रतिशीका
प्रतिशीका
युच्
प्रतिशीकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः